Declension table of ?brāhmaṇaprātiveśya

Deva

MasculineSingularDualPlural
Nominativebrāhmaṇaprātiveśyaḥ brāhmaṇaprātiveśyau brāhmaṇaprātiveśyāḥ
Vocativebrāhmaṇaprātiveśya brāhmaṇaprātiveśyau brāhmaṇaprātiveśyāḥ
Accusativebrāhmaṇaprātiveśyam brāhmaṇaprātiveśyau brāhmaṇaprātiveśyān
Instrumentalbrāhmaṇaprātiveśyena brāhmaṇaprātiveśyābhyām brāhmaṇaprātiveśyaiḥ brāhmaṇaprātiveśyebhiḥ
Dativebrāhmaṇaprātiveśyāya brāhmaṇaprātiveśyābhyām brāhmaṇaprātiveśyebhyaḥ
Ablativebrāhmaṇaprātiveśyāt brāhmaṇaprātiveśyābhyām brāhmaṇaprātiveśyebhyaḥ
Genitivebrāhmaṇaprātiveśyasya brāhmaṇaprātiveśyayoḥ brāhmaṇaprātiveśyānām
Locativebrāhmaṇaprātiveśye brāhmaṇaprātiveśyayoḥ brāhmaṇaprātiveśyeṣu

Compound brāhmaṇaprātiveśya -

Adverb -brāhmaṇaprātiveśyam -brāhmaṇaprātiveśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria