Declension table of ?brāhmaṇapatha

Deva

MasculineSingularDualPlural
Nominativebrāhmaṇapathaḥ brāhmaṇapathau brāhmaṇapathāḥ
Vocativebrāhmaṇapatha brāhmaṇapathau brāhmaṇapathāḥ
Accusativebrāhmaṇapatham brāhmaṇapathau brāhmaṇapathān
Instrumentalbrāhmaṇapathena brāhmaṇapathābhyām brāhmaṇapathaiḥ brāhmaṇapathebhiḥ
Dativebrāhmaṇapathāya brāhmaṇapathābhyām brāhmaṇapathebhyaḥ
Ablativebrāhmaṇapathāt brāhmaṇapathābhyām brāhmaṇapathebhyaḥ
Genitivebrāhmaṇapathasya brāhmaṇapathayoḥ brāhmaṇapathānām
Locativebrāhmaṇapathe brāhmaṇapathayoḥ brāhmaṇapatheṣu

Compound brāhmaṇapatha -

Adverb -brāhmaṇapatham -brāhmaṇapathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria