Declension table of ?brāhmaṇapaddhati

Deva

FeminineSingularDualPlural
Nominativebrāhmaṇapaddhatiḥ brāhmaṇapaddhatī brāhmaṇapaddhatayaḥ
Vocativebrāhmaṇapaddhate brāhmaṇapaddhatī brāhmaṇapaddhatayaḥ
Accusativebrāhmaṇapaddhatim brāhmaṇapaddhatī brāhmaṇapaddhatīḥ
Instrumentalbrāhmaṇapaddhatyā brāhmaṇapaddhatibhyām brāhmaṇapaddhatibhiḥ
Dativebrāhmaṇapaddhatyai brāhmaṇapaddhataye brāhmaṇapaddhatibhyām brāhmaṇapaddhatibhyaḥ
Ablativebrāhmaṇapaddhatyāḥ brāhmaṇapaddhateḥ brāhmaṇapaddhatibhyām brāhmaṇapaddhatibhyaḥ
Genitivebrāhmaṇapaddhatyāḥ brāhmaṇapaddhateḥ brāhmaṇapaddhatyoḥ brāhmaṇapaddhatīnām
Locativebrāhmaṇapaddhatyām brāhmaṇapaddhatau brāhmaṇapaddhatyoḥ brāhmaṇapaddhatiṣu

Compound brāhmaṇapaddhati -

Adverb -brāhmaṇapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria