Declension table of ?brāhmaṇamukhīna

Deva

MasculineSingularDualPlural
Nominativebrāhmaṇamukhīnaḥ brāhmaṇamukhīnau brāhmaṇamukhīnāḥ
Vocativebrāhmaṇamukhīna brāhmaṇamukhīnau brāhmaṇamukhīnāḥ
Accusativebrāhmaṇamukhīnam brāhmaṇamukhīnau brāhmaṇamukhīnān
Instrumentalbrāhmaṇamukhīnena brāhmaṇamukhīnābhyām brāhmaṇamukhīnaiḥ brāhmaṇamukhīnebhiḥ
Dativebrāhmaṇamukhīnāya brāhmaṇamukhīnābhyām brāhmaṇamukhīnebhyaḥ
Ablativebrāhmaṇamukhīnāt brāhmaṇamukhīnābhyām brāhmaṇamukhīnebhyaḥ
Genitivebrāhmaṇamukhīnasya brāhmaṇamukhīnayoḥ brāhmaṇamukhīnānām
Locativebrāhmaṇamukhīne brāhmaṇamukhīnayoḥ brāhmaṇamukhīneṣu

Compound brāhmaṇamukhīna -

Adverb -brāhmaṇamukhīnam -brāhmaṇamukhīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria