Declension table of ?brāhmaṇaliṅgā

Deva

FeminineSingularDualPlural
Nominativebrāhmaṇaliṅgā brāhmaṇaliṅge brāhmaṇaliṅgāḥ
Vocativebrāhmaṇaliṅge brāhmaṇaliṅge brāhmaṇaliṅgāḥ
Accusativebrāhmaṇaliṅgām brāhmaṇaliṅge brāhmaṇaliṅgāḥ
Instrumentalbrāhmaṇaliṅgayā brāhmaṇaliṅgābhyām brāhmaṇaliṅgābhiḥ
Dativebrāhmaṇaliṅgāyai brāhmaṇaliṅgābhyām brāhmaṇaliṅgābhyaḥ
Ablativebrāhmaṇaliṅgāyāḥ brāhmaṇaliṅgābhyām brāhmaṇaliṅgābhyaḥ
Genitivebrāhmaṇaliṅgāyāḥ brāhmaṇaliṅgayoḥ brāhmaṇaliṅgānām
Locativebrāhmaṇaliṅgāyām brāhmaṇaliṅgayoḥ brāhmaṇaliṅgāsu

Adverb -brāhmaṇaliṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria