Declension table of ?brāhmaṇalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativebrāhmaṇalakṣaṇam brāhmaṇalakṣaṇe brāhmaṇalakṣaṇāni
Vocativebrāhmaṇalakṣaṇa brāhmaṇalakṣaṇe brāhmaṇalakṣaṇāni
Accusativebrāhmaṇalakṣaṇam brāhmaṇalakṣaṇe brāhmaṇalakṣaṇāni
Instrumentalbrāhmaṇalakṣaṇena brāhmaṇalakṣaṇābhyām brāhmaṇalakṣaṇaiḥ
Dativebrāhmaṇalakṣaṇāya brāhmaṇalakṣaṇābhyām brāhmaṇalakṣaṇebhyaḥ
Ablativebrāhmaṇalakṣaṇāt brāhmaṇalakṣaṇābhyām brāhmaṇalakṣaṇebhyaḥ
Genitivebrāhmaṇalakṣaṇasya brāhmaṇalakṣaṇayoḥ brāhmaṇalakṣaṇānām
Locativebrāhmaṇalakṣaṇe brāhmaṇalakṣaṇayoḥ brāhmaṇalakṣaṇeṣu

Compound brāhmaṇalakṣaṇa -

Adverb -brāhmaṇalakṣaṇam -brāhmaṇalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria