Declension table of ?brāhmaṇakumāra

Deva

MasculineSingularDualPlural
Nominativebrāhmaṇakumāraḥ brāhmaṇakumārau brāhmaṇakumārāḥ
Vocativebrāhmaṇakumāra brāhmaṇakumārau brāhmaṇakumārāḥ
Accusativebrāhmaṇakumāram brāhmaṇakumārau brāhmaṇakumārān
Instrumentalbrāhmaṇakumāreṇa brāhmaṇakumārābhyām brāhmaṇakumāraiḥ brāhmaṇakumārebhiḥ
Dativebrāhmaṇakumārāya brāhmaṇakumārābhyām brāhmaṇakumārebhyaḥ
Ablativebrāhmaṇakumārāt brāhmaṇakumārābhyām brāhmaṇakumārebhyaḥ
Genitivebrāhmaṇakumārasya brāhmaṇakumārayoḥ brāhmaṇakumārāṇām
Locativebrāhmaṇakumāre brāhmaṇakumārayoḥ brāhmaṇakumāreṣu

Compound brāhmaṇakumāra -

Adverb -brāhmaṇakumāram -brāhmaṇakumārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria