Declension table of ?brāhmaṇakula

Deva

NeuterSingularDualPlural
Nominativebrāhmaṇakulam brāhmaṇakule brāhmaṇakulāni
Vocativebrāhmaṇakula brāhmaṇakule brāhmaṇakulāni
Accusativebrāhmaṇakulam brāhmaṇakule brāhmaṇakulāni
Instrumentalbrāhmaṇakulena brāhmaṇakulābhyām brāhmaṇakulaiḥ
Dativebrāhmaṇakulāya brāhmaṇakulābhyām brāhmaṇakulebhyaḥ
Ablativebrāhmaṇakulāt brāhmaṇakulābhyām brāhmaṇakulebhyaḥ
Genitivebrāhmaṇakulasya brāhmaṇakulayoḥ brāhmaṇakulānām
Locativebrāhmaṇakule brāhmaṇakulayoḥ brāhmaṇakuleṣu

Compound brāhmaṇakula -

Adverb -brāhmaṇakulam -brāhmaṇakulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria