Declension table of ?brāhmaṇakīyā

Deva

FeminineSingularDualPlural
Nominativebrāhmaṇakīyā brāhmaṇakīye brāhmaṇakīyāḥ
Vocativebrāhmaṇakīye brāhmaṇakīye brāhmaṇakīyāḥ
Accusativebrāhmaṇakīyām brāhmaṇakīye brāhmaṇakīyāḥ
Instrumentalbrāhmaṇakīyayā brāhmaṇakīyābhyām brāhmaṇakīyābhiḥ
Dativebrāhmaṇakīyāyai brāhmaṇakīyābhyām brāhmaṇakīyābhyaḥ
Ablativebrāhmaṇakīyāyāḥ brāhmaṇakīyābhyām brāhmaṇakīyābhyaḥ
Genitivebrāhmaṇakīyāyāḥ brāhmaṇakīyayoḥ brāhmaṇakīyānām
Locativebrāhmaṇakīyāyām brāhmaṇakīyayoḥ brāhmaṇakīyāsu

Adverb -brāhmaṇakīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria