Declension table of ?brāhmaṇakīya

Deva

NeuterSingularDualPlural
Nominativebrāhmaṇakīyam brāhmaṇakīye brāhmaṇakīyāni
Vocativebrāhmaṇakīya brāhmaṇakīye brāhmaṇakīyāni
Accusativebrāhmaṇakīyam brāhmaṇakīye brāhmaṇakīyāni
Instrumentalbrāhmaṇakīyena brāhmaṇakīyābhyām brāhmaṇakīyaiḥ
Dativebrāhmaṇakīyāya brāhmaṇakīyābhyām brāhmaṇakīyebhyaḥ
Ablativebrāhmaṇakīyāt brāhmaṇakīyābhyām brāhmaṇakīyebhyaḥ
Genitivebrāhmaṇakīyasya brāhmaṇakīyayoḥ brāhmaṇakīyānām
Locativebrāhmaṇakīye brāhmaṇakīyayoḥ brāhmaṇakīyeṣu

Compound brāhmaṇakīya -

Adverb -brāhmaṇakīyam -brāhmaṇakīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria