Declension table of ?brāhmaṇakīya

Deva

MasculineSingularDualPlural
Nominativebrāhmaṇakīyaḥ brāhmaṇakīyau brāhmaṇakīyāḥ
Vocativebrāhmaṇakīya brāhmaṇakīyau brāhmaṇakīyāḥ
Accusativebrāhmaṇakīyam brāhmaṇakīyau brāhmaṇakīyān
Instrumentalbrāhmaṇakīyena brāhmaṇakīyābhyām brāhmaṇakīyaiḥ brāhmaṇakīyebhiḥ
Dativebrāhmaṇakīyāya brāhmaṇakīyābhyām brāhmaṇakīyebhyaḥ
Ablativebrāhmaṇakīyāt brāhmaṇakīyābhyām brāhmaṇakīyebhyaḥ
Genitivebrāhmaṇakīyasya brāhmaṇakīyayoḥ brāhmaṇakīyānām
Locativebrāhmaṇakīye brāhmaṇakīyayoḥ brāhmaṇakīyeṣu

Compound brāhmaṇakīya -

Adverb -brāhmaṇakīyam -brāhmaṇakīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria