Declension table of ?brāhmaṇakalpā

Deva

FeminineSingularDualPlural
Nominativebrāhmaṇakalpā brāhmaṇakalpe brāhmaṇakalpāḥ
Vocativebrāhmaṇakalpe brāhmaṇakalpe brāhmaṇakalpāḥ
Accusativebrāhmaṇakalpām brāhmaṇakalpe brāhmaṇakalpāḥ
Instrumentalbrāhmaṇakalpayā brāhmaṇakalpābhyām brāhmaṇakalpābhiḥ
Dativebrāhmaṇakalpāyai brāhmaṇakalpābhyām brāhmaṇakalpābhyaḥ
Ablativebrāhmaṇakalpāyāḥ brāhmaṇakalpābhyām brāhmaṇakalpābhyaḥ
Genitivebrāhmaṇakalpāyāḥ brāhmaṇakalpayoḥ brāhmaṇakalpānām
Locativebrāhmaṇakalpāyām brāhmaṇakalpayoḥ brāhmaṇakalpāsu

Adverb -brāhmaṇakalpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria