Declension table of ?brāhmaṇakalpa

Deva

NeuterSingularDualPlural
Nominativebrāhmaṇakalpam brāhmaṇakalpe brāhmaṇakalpāni
Vocativebrāhmaṇakalpa brāhmaṇakalpe brāhmaṇakalpāni
Accusativebrāhmaṇakalpam brāhmaṇakalpe brāhmaṇakalpāni
Instrumentalbrāhmaṇakalpena brāhmaṇakalpābhyām brāhmaṇakalpaiḥ
Dativebrāhmaṇakalpāya brāhmaṇakalpābhyām brāhmaṇakalpebhyaḥ
Ablativebrāhmaṇakalpāt brāhmaṇakalpābhyām brāhmaṇakalpebhyaḥ
Genitivebrāhmaṇakalpasya brāhmaṇakalpayoḥ brāhmaṇakalpānām
Locativebrāhmaṇakalpe brāhmaṇakalpayoḥ brāhmaṇakalpeṣu

Compound brāhmaṇakalpa -

Adverb -brāhmaṇakalpam -brāhmaṇakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria