Declension table of ?brāhmaṇakārakā

Deva

FeminineSingularDualPlural
Nominativebrāhmaṇakārakā brāhmaṇakārake brāhmaṇakārakāḥ
Vocativebrāhmaṇakārake brāhmaṇakārake brāhmaṇakārakāḥ
Accusativebrāhmaṇakārakām brāhmaṇakārake brāhmaṇakārakāḥ
Instrumentalbrāhmaṇakārakayā brāhmaṇakārakābhyām brāhmaṇakārakābhiḥ
Dativebrāhmaṇakārakāyai brāhmaṇakārakābhyām brāhmaṇakārakābhyaḥ
Ablativebrāhmaṇakārakāyāḥ brāhmaṇakārakābhyām brāhmaṇakārakābhyaḥ
Genitivebrāhmaṇakārakāyāḥ brāhmaṇakārakayoḥ brāhmaṇakārakāṇām
Locativebrāhmaṇakārakāyām brāhmaṇakārakayoḥ brāhmaṇakārakāsu

Adverb -brāhmaṇakārakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria