Declension table of ?brāhmaṇakāmyā

Deva

FeminineSingularDualPlural
Nominativebrāhmaṇakāmyā brāhmaṇakāmye brāhmaṇakāmyāḥ
Vocativebrāhmaṇakāmye brāhmaṇakāmye brāhmaṇakāmyāḥ
Accusativebrāhmaṇakāmyām brāhmaṇakāmye brāhmaṇakāmyāḥ
Instrumentalbrāhmaṇakāmyayā brāhmaṇakāmyābhyām brāhmaṇakāmyābhiḥ
Dativebrāhmaṇakāmyāyai brāhmaṇakāmyābhyām brāhmaṇakāmyābhyaḥ
Ablativebrāhmaṇakāmyāyāḥ brāhmaṇakāmyābhyām brāhmaṇakāmyābhyaḥ
Genitivebrāhmaṇakāmyāyāḥ brāhmaṇakāmyayoḥ brāhmaṇakāmyānām
Locativebrāhmaṇakāmyāyām brāhmaṇakāmyayoḥ brāhmaṇakāmyāsu

Adverb -brāhmaṇakāmyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria