Declension table of brāhmaṇaka

Deva

MasculineSingularDualPlural
Nominativebrāhmaṇakaḥ brāhmaṇakau brāhmaṇakāḥ
Vocativebrāhmaṇaka brāhmaṇakau brāhmaṇakāḥ
Accusativebrāhmaṇakam brāhmaṇakau brāhmaṇakān
Instrumentalbrāhmaṇakena brāhmaṇakābhyām brāhmaṇakaiḥ brāhmaṇakebhiḥ
Dativebrāhmaṇakāya brāhmaṇakābhyām brāhmaṇakebhyaḥ
Ablativebrāhmaṇakāt brāhmaṇakābhyām brāhmaṇakebhyaḥ
Genitivebrāhmaṇakasya brāhmaṇakayoḥ brāhmaṇakānām
Locativebrāhmaṇake brāhmaṇakayoḥ brāhmaṇakeṣu

Compound brāhmaṇaka -

Adverb -brāhmaṇakam -brāhmaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria