Declension table of ?brāhmaṇakṛta

Deva

MasculineSingularDualPlural
Nominativebrāhmaṇakṛtaḥ brāhmaṇakṛtau brāhmaṇakṛtāḥ
Vocativebrāhmaṇakṛta brāhmaṇakṛtau brāhmaṇakṛtāḥ
Accusativebrāhmaṇakṛtam brāhmaṇakṛtau brāhmaṇakṛtān
Instrumentalbrāhmaṇakṛtena brāhmaṇakṛtābhyām brāhmaṇakṛtaiḥ brāhmaṇakṛtebhiḥ
Dativebrāhmaṇakṛtāya brāhmaṇakṛtābhyām brāhmaṇakṛtebhyaḥ
Ablativebrāhmaṇakṛtāt brāhmaṇakṛtābhyām brāhmaṇakṛtebhyaḥ
Genitivebrāhmaṇakṛtasya brāhmaṇakṛtayoḥ brāhmaṇakṛtānām
Locativebrāhmaṇakṛte brāhmaṇakṛtayoḥ brāhmaṇakṛteṣu

Compound brāhmaṇakṛta -

Adverb -brāhmaṇakṛtam -brāhmaṇakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria