Declension table of ?brāhmaṇajuṣṭā

Deva

FeminineSingularDualPlural
Nominativebrāhmaṇajuṣṭā brāhmaṇajuṣṭe brāhmaṇajuṣṭāḥ
Vocativebrāhmaṇajuṣṭe brāhmaṇajuṣṭe brāhmaṇajuṣṭāḥ
Accusativebrāhmaṇajuṣṭām brāhmaṇajuṣṭe brāhmaṇajuṣṭāḥ
Instrumentalbrāhmaṇajuṣṭayā brāhmaṇajuṣṭābhyām brāhmaṇajuṣṭābhiḥ
Dativebrāhmaṇajuṣṭāyai brāhmaṇajuṣṭābhyām brāhmaṇajuṣṭābhyaḥ
Ablativebrāhmaṇajuṣṭāyāḥ brāhmaṇajuṣṭābhyām brāhmaṇajuṣṭābhyaḥ
Genitivebrāhmaṇajuṣṭāyāḥ brāhmaṇajuṣṭayoḥ brāhmaṇajuṣṭānām
Locativebrāhmaṇajuṣṭāyām brāhmaṇajuṣṭayoḥ brāhmaṇajuṣṭāsu

Adverb -brāhmaṇajuṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria