Declension table of ?brāhmaṇajātīyā

Deva

FeminineSingularDualPlural
Nominativebrāhmaṇajātīyā brāhmaṇajātīye brāhmaṇajātīyāḥ
Vocativebrāhmaṇajātīye brāhmaṇajātīye brāhmaṇajātīyāḥ
Accusativebrāhmaṇajātīyām brāhmaṇajātīye brāhmaṇajātīyāḥ
Instrumentalbrāhmaṇajātīyayā brāhmaṇajātīyābhyām brāhmaṇajātīyābhiḥ
Dativebrāhmaṇajātīyāyai brāhmaṇajātīyābhyām brāhmaṇajātīyābhyaḥ
Ablativebrāhmaṇajātīyāyāḥ brāhmaṇajātīyābhyām brāhmaṇajātīyābhyaḥ
Genitivebrāhmaṇajātīyāyāḥ brāhmaṇajātīyayoḥ brāhmaṇajātīyānām
Locativebrāhmaṇajātīyāyām brāhmaṇajātīyayoḥ brāhmaṇajātīyāsu

Adverb -brāhmaṇajātīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria