Declension table of ?brāhmaṇajātīya

Deva

NeuterSingularDualPlural
Nominativebrāhmaṇajātīyam brāhmaṇajātīye brāhmaṇajātīyāni
Vocativebrāhmaṇajātīya brāhmaṇajātīye brāhmaṇajātīyāni
Accusativebrāhmaṇajātīyam brāhmaṇajātīye brāhmaṇajātīyāni
Instrumentalbrāhmaṇajātīyena brāhmaṇajātīyābhyām brāhmaṇajātīyaiḥ
Dativebrāhmaṇajātīyāya brāhmaṇajātīyābhyām brāhmaṇajātīyebhyaḥ
Ablativebrāhmaṇajātīyāt brāhmaṇajātīyābhyām brāhmaṇajātīyebhyaḥ
Genitivebrāhmaṇajātīyasya brāhmaṇajātīyayoḥ brāhmaṇajātīyānām
Locativebrāhmaṇajātīye brāhmaṇajātīyayoḥ brāhmaṇajātīyeṣu

Compound brāhmaṇajātīya -

Adverb -brāhmaṇajātīyam -brāhmaṇajātīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria