Declension table of ?brāhmaṇajātīya

Deva

MasculineSingularDualPlural
Nominativebrāhmaṇajātīyaḥ brāhmaṇajātīyau brāhmaṇajātīyāḥ
Vocativebrāhmaṇajātīya brāhmaṇajātīyau brāhmaṇajātīyāḥ
Accusativebrāhmaṇajātīyam brāhmaṇajātīyau brāhmaṇajātīyān
Instrumentalbrāhmaṇajātīyena brāhmaṇajātīyābhyām brāhmaṇajātīyaiḥ brāhmaṇajātīyebhiḥ
Dativebrāhmaṇajātīyāya brāhmaṇajātīyābhyām brāhmaṇajātīyebhyaḥ
Ablativebrāhmaṇajātīyāt brāhmaṇajātīyābhyām brāhmaṇajātīyebhyaḥ
Genitivebrāhmaṇajātīyasya brāhmaṇajātīyayoḥ brāhmaṇajātīyānām
Locativebrāhmaṇajātīye brāhmaṇajātīyayoḥ brāhmaṇajātīyeṣu

Compound brāhmaṇajātīya -

Adverb -brāhmaṇajātīyam -brāhmaṇajātīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria