Declension table of ?brāhmaṇajāti

Deva

FeminineSingularDualPlural
Nominativebrāhmaṇajātiḥ brāhmaṇajātī brāhmaṇajātayaḥ
Vocativebrāhmaṇajāte brāhmaṇajātī brāhmaṇajātayaḥ
Accusativebrāhmaṇajātim brāhmaṇajātī brāhmaṇajātīḥ
Instrumentalbrāhmaṇajātyā brāhmaṇajātibhyām brāhmaṇajātibhiḥ
Dativebrāhmaṇajātyai brāhmaṇajātaye brāhmaṇajātibhyām brāhmaṇajātibhyaḥ
Ablativebrāhmaṇajātyāḥ brāhmaṇajāteḥ brāhmaṇajātibhyām brāhmaṇajātibhyaḥ
Genitivebrāhmaṇajātyāḥ brāhmaṇajāteḥ brāhmaṇajātyoḥ brāhmaṇajātīnām
Locativebrāhmaṇajātyām brāhmaṇajātau brāhmaṇajātyoḥ brāhmaṇajātiṣu

Compound brāhmaṇajāti -

Adverb -brāhmaṇajāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria