Declension table of ?brāhmaṇajāta

Deva

NeuterSingularDualPlural
Nominativebrāhmaṇajātam brāhmaṇajāte brāhmaṇajātāni
Vocativebrāhmaṇajāta brāhmaṇajāte brāhmaṇajātāni
Accusativebrāhmaṇajātam brāhmaṇajāte brāhmaṇajātāni
Instrumentalbrāhmaṇajātena brāhmaṇajātābhyām brāhmaṇajātaiḥ
Dativebrāhmaṇajātāya brāhmaṇajātābhyām brāhmaṇajātebhyaḥ
Ablativebrāhmaṇajātāt brāhmaṇajātābhyām brāhmaṇajātebhyaḥ
Genitivebrāhmaṇajātasya brāhmaṇajātayoḥ brāhmaṇajātānām
Locativebrāhmaṇajāte brāhmaṇajātayoḥ brāhmaṇajāteṣu

Compound brāhmaṇajāta -

Adverb -brāhmaṇajātam -brāhmaṇajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria