Declension table of ?brāhmaṇajā

Deva

FeminineSingularDualPlural
Nominativebrāhmaṇajā brāhmaṇaje brāhmaṇajāḥ
Vocativebrāhmaṇaje brāhmaṇaje brāhmaṇajāḥ
Accusativebrāhmaṇajām brāhmaṇaje brāhmaṇajāḥ
Instrumentalbrāhmaṇajayā brāhmaṇajābhyām brāhmaṇajābhiḥ
Dativebrāhmaṇajāyai brāhmaṇajābhyām brāhmaṇajābhyaḥ
Ablativebrāhmaṇajāyāḥ brāhmaṇajābhyām brāhmaṇajābhyaḥ
Genitivebrāhmaṇajāyāḥ brāhmaṇajayoḥ brāhmaṇajānām
Locativebrāhmaṇajāyām brāhmaṇajayoḥ brāhmaṇajāsu

Adverb -brāhmaṇajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria