Declension table of ?brāhmaṇaja

Deva

NeuterSingularDualPlural
Nominativebrāhmaṇajam brāhmaṇaje brāhmaṇajāni
Vocativebrāhmaṇaja brāhmaṇaje brāhmaṇajāni
Accusativebrāhmaṇajam brāhmaṇaje brāhmaṇajāni
Instrumentalbrāhmaṇajena brāhmaṇajābhyām brāhmaṇajaiḥ
Dativebrāhmaṇajāya brāhmaṇajābhyām brāhmaṇajebhyaḥ
Ablativebrāhmaṇajāt brāhmaṇajābhyām brāhmaṇajebhyaḥ
Genitivebrāhmaṇajasya brāhmaṇajayoḥ brāhmaṇajānām
Locativebrāhmaṇaje brāhmaṇajayoḥ brāhmaṇajeṣu

Compound brāhmaṇaja -

Adverb -brāhmaṇajam -brāhmaṇajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria