Declension table of ?brāhmaṇahitā

Deva

FeminineSingularDualPlural
Nominativebrāhmaṇahitā brāhmaṇahite brāhmaṇahitāḥ
Vocativebrāhmaṇahite brāhmaṇahite brāhmaṇahitāḥ
Accusativebrāhmaṇahitām brāhmaṇahite brāhmaṇahitāḥ
Instrumentalbrāhmaṇahitayā brāhmaṇahitābhyām brāhmaṇahitābhiḥ
Dativebrāhmaṇahitāyai brāhmaṇahitābhyām brāhmaṇahitābhyaḥ
Ablativebrāhmaṇahitāyāḥ brāhmaṇahitābhyām brāhmaṇahitābhyaḥ
Genitivebrāhmaṇahitāyāḥ brāhmaṇahitayoḥ brāhmaṇahitānām
Locativebrāhmaṇahitāyām brāhmaṇahitayoḥ brāhmaṇahitāsu

Adverb -brāhmaṇahitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria