Declension table of ?brāhmaṇahita

Deva

MasculineSingularDualPlural
Nominativebrāhmaṇahitaḥ brāhmaṇahitau brāhmaṇahitāḥ
Vocativebrāhmaṇahita brāhmaṇahitau brāhmaṇahitāḥ
Accusativebrāhmaṇahitam brāhmaṇahitau brāhmaṇahitān
Instrumentalbrāhmaṇahitena brāhmaṇahitābhyām brāhmaṇahitaiḥ brāhmaṇahitebhiḥ
Dativebrāhmaṇahitāya brāhmaṇahitābhyām brāhmaṇahitebhyaḥ
Ablativebrāhmaṇahitāt brāhmaṇahitābhyām brāhmaṇahitebhyaḥ
Genitivebrāhmaṇahitasya brāhmaṇahitayoḥ brāhmaṇahitānām
Locativebrāhmaṇahite brāhmaṇahitayoḥ brāhmaṇahiteṣu

Compound brāhmaṇahita -

Adverb -brāhmaṇahitam -brāhmaṇahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria