Declension table of ?brāhmaṇadveṣin

Deva

NeuterSingularDualPlural
Nominativebrāhmaṇadveṣi brāhmaṇadveṣiṇī brāhmaṇadveṣīṇi
Vocativebrāhmaṇadveṣin brāhmaṇadveṣi brāhmaṇadveṣiṇī brāhmaṇadveṣīṇi
Accusativebrāhmaṇadveṣi brāhmaṇadveṣiṇī brāhmaṇadveṣīṇi
Instrumentalbrāhmaṇadveṣiṇā brāhmaṇadveṣibhyām brāhmaṇadveṣibhiḥ
Dativebrāhmaṇadveṣiṇe brāhmaṇadveṣibhyām brāhmaṇadveṣibhyaḥ
Ablativebrāhmaṇadveṣiṇaḥ brāhmaṇadveṣibhyām brāhmaṇadveṣibhyaḥ
Genitivebrāhmaṇadveṣiṇaḥ brāhmaṇadveṣiṇoḥ brāhmaṇadveṣiṇām
Locativebrāhmaṇadveṣiṇi brāhmaṇadveṣiṇoḥ brāhmaṇadveṣiṣu

Compound brāhmaṇadveṣi -

Adverb -brāhmaṇadveṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria