Declension table of ?brāhmaṇadveṣiṇī

Deva

FeminineSingularDualPlural
Nominativebrāhmaṇadveṣiṇī brāhmaṇadveṣiṇyau brāhmaṇadveṣiṇyaḥ
Vocativebrāhmaṇadveṣiṇi brāhmaṇadveṣiṇyau brāhmaṇadveṣiṇyaḥ
Accusativebrāhmaṇadveṣiṇīm brāhmaṇadveṣiṇyau brāhmaṇadveṣiṇīḥ
Instrumentalbrāhmaṇadveṣiṇyā brāhmaṇadveṣiṇībhyām brāhmaṇadveṣiṇībhiḥ
Dativebrāhmaṇadveṣiṇyai brāhmaṇadveṣiṇībhyām brāhmaṇadveṣiṇībhyaḥ
Ablativebrāhmaṇadveṣiṇyāḥ brāhmaṇadveṣiṇībhyām brāhmaṇadveṣiṇībhyaḥ
Genitivebrāhmaṇadveṣiṇyāḥ brāhmaṇadveṣiṇyoḥ brāhmaṇadveṣiṇīnām
Locativebrāhmaṇadveṣiṇyām brāhmaṇadveṣiṇyoḥ brāhmaṇadveṣiṇīṣu

Compound brāhmaṇadveṣiṇi - brāhmaṇadveṣiṇī -

Adverb -brāhmaṇadveṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria