Declension table of ?brāhmaṇacela

Deva

MasculineSingularDualPlural
Nominativebrāhmaṇacelaḥ brāhmaṇacelau brāhmaṇacelāḥ
Vocativebrāhmaṇacela brāhmaṇacelau brāhmaṇacelāḥ
Accusativebrāhmaṇacelam brāhmaṇacelau brāhmaṇacelān
Instrumentalbrāhmaṇacelena brāhmaṇacelābhyām brāhmaṇacelaiḥ brāhmaṇacelebhiḥ
Dativebrāhmaṇacelāya brāhmaṇacelābhyām brāhmaṇacelebhyaḥ
Ablativebrāhmaṇacelāt brāhmaṇacelābhyām brāhmaṇacelebhyaḥ
Genitivebrāhmaṇacelasya brāhmaṇacelayoḥ brāhmaṇacelānām
Locativebrāhmaṇacele brāhmaṇacelayoḥ brāhmaṇaceleṣu

Compound brāhmaṇacela -

Adverb -brāhmaṇacelam -brāhmaṇacelāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria