Declension table of ?brāhmaṇabruva

Deva

MasculineSingularDualPlural
Nominativebrāhmaṇabruvaḥ brāhmaṇabruvau brāhmaṇabruvāḥ
Vocativebrāhmaṇabruva brāhmaṇabruvau brāhmaṇabruvāḥ
Accusativebrāhmaṇabruvam brāhmaṇabruvau brāhmaṇabruvān
Instrumentalbrāhmaṇabruveṇa brāhmaṇabruvābhyām brāhmaṇabruvaiḥ brāhmaṇabruvebhiḥ
Dativebrāhmaṇabruvāya brāhmaṇabruvābhyām brāhmaṇabruvebhyaḥ
Ablativebrāhmaṇabruvāt brāhmaṇabruvābhyām brāhmaṇabruvebhyaḥ
Genitivebrāhmaṇabruvasya brāhmaṇabruvayoḥ brāhmaṇabruvāṇām
Locativebrāhmaṇabruve brāhmaṇabruvayoḥ brāhmaṇabruveṣu

Compound brāhmaṇabruva -

Adverb -brāhmaṇabruvam -brāhmaṇabruvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria