Declension table of ?brāhmaṇabhojana

Deva

NeuterSingularDualPlural
Nominativebrāhmaṇabhojanam brāhmaṇabhojane brāhmaṇabhojanāni
Vocativebrāhmaṇabhojana brāhmaṇabhojane brāhmaṇabhojanāni
Accusativebrāhmaṇabhojanam brāhmaṇabhojane brāhmaṇabhojanāni
Instrumentalbrāhmaṇabhojanena brāhmaṇabhojanābhyām brāhmaṇabhojanaiḥ
Dativebrāhmaṇabhojanāya brāhmaṇabhojanābhyām brāhmaṇabhojanebhyaḥ
Ablativebrāhmaṇabhojanāt brāhmaṇabhojanābhyām brāhmaṇabhojanebhyaḥ
Genitivebrāhmaṇabhojanasya brāhmaṇabhojanayoḥ brāhmaṇabhojanānām
Locativebrāhmaṇabhojane brāhmaṇabhojanayoḥ brāhmaṇabhojaneṣu

Compound brāhmaṇabhojana -

Adverb -brāhmaṇabhojanam -brāhmaṇabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria