Declension table of ?brāhmaṇabhaktā

Deva

FeminineSingularDualPlural
Nominativebrāhmaṇabhaktā brāhmaṇabhakte brāhmaṇabhaktāḥ
Vocativebrāhmaṇabhakte brāhmaṇabhakte brāhmaṇabhaktāḥ
Accusativebrāhmaṇabhaktām brāhmaṇabhakte brāhmaṇabhaktāḥ
Instrumentalbrāhmaṇabhaktayā brāhmaṇabhaktābhyām brāhmaṇabhaktābhiḥ
Dativebrāhmaṇabhaktāyai brāhmaṇabhaktābhyām brāhmaṇabhaktābhyaḥ
Ablativebrāhmaṇabhaktāyāḥ brāhmaṇabhaktābhyām brāhmaṇabhaktābhyaḥ
Genitivebrāhmaṇabhaktāyāḥ brāhmaṇabhaktayoḥ brāhmaṇabhaktānām
Locativebrāhmaṇabhaktāyām brāhmaṇabhaktayoḥ brāhmaṇabhaktāsu

Adverb -brāhmaṇabhaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria