Declension table of ?brāhmaṇabhakta

Deva

NeuterSingularDualPlural
Nominativebrāhmaṇabhaktam brāhmaṇabhakte brāhmaṇabhaktāni
Vocativebrāhmaṇabhakta brāhmaṇabhakte brāhmaṇabhaktāni
Accusativebrāhmaṇabhaktam brāhmaṇabhakte brāhmaṇabhaktāni
Instrumentalbrāhmaṇabhaktena brāhmaṇabhaktābhyām brāhmaṇabhaktaiḥ
Dativebrāhmaṇabhaktāya brāhmaṇabhaktābhyām brāhmaṇabhaktebhyaḥ
Ablativebrāhmaṇabhaktāt brāhmaṇabhaktābhyām brāhmaṇabhaktebhyaḥ
Genitivebrāhmaṇabhaktasya brāhmaṇabhaktayoḥ brāhmaṇabhaktānām
Locativebrāhmaṇabhakte brāhmaṇabhaktayoḥ brāhmaṇabhakteṣu

Compound brāhmaṇabhakta -

Adverb -brāhmaṇabhaktam -brāhmaṇabhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria