Declension table of ?brāhmaṇabhāṣya

Deva

NeuterSingularDualPlural
Nominativebrāhmaṇabhāṣyam brāhmaṇabhāṣye brāhmaṇabhāṣyāṇi
Vocativebrāhmaṇabhāṣya brāhmaṇabhāṣye brāhmaṇabhāṣyāṇi
Accusativebrāhmaṇabhāṣyam brāhmaṇabhāṣye brāhmaṇabhāṣyāṇi
Instrumentalbrāhmaṇabhāṣyeṇa brāhmaṇabhāṣyābhyām brāhmaṇabhāṣyaiḥ
Dativebrāhmaṇabhāṣyāya brāhmaṇabhāṣyābhyām brāhmaṇabhāṣyebhyaḥ
Ablativebrāhmaṇabhāṣyāt brāhmaṇabhāṣyābhyām brāhmaṇabhāṣyebhyaḥ
Genitivebrāhmaṇabhāṣyasya brāhmaṇabhāṣyayoḥ brāhmaṇabhāṣyāṇām
Locativebrāhmaṇabhāṣye brāhmaṇabhāṣyayoḥ brāhmaṇabhāṣyeṣu

Compound brāhmaṇabhāṣya -

Adverb -brāhmaṇabhāṣyam -brāhmaṇabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria