Declension table of ?brāhmaṇāvekṣā

Deva

FeminineSingularDualPlural
Nominativebrāhmaṇāvekṣā brāhmaṇāvekṣe brāhmaṇāvekṣāḥ
Vocativebrāhmaṇāvekṣe brāhmaṇāvekṣe brāhmaṇāvekṣāḥ
Accusativebrāhmaṇāvekṣām brāhmaṇāvekṣe brāhmaṇāvekṣāḥ
Instrumentalbrāhmaṇāvekṣayā brāhmaṇāvekṣābhyām brāhmaṇāvekṣābhiḥ
Dativebrāhmaṇāvekṣāyai brāhmaṇāvekṣābhyām brāhmaṇāvekṣābhyaḥ
Ablativebrāhmaṇāvekṣāyāḥ brāhmaṇāvekṣābhyām brāhmaṇāvekṣābhyaḥ
Genitivebrāhmaṇāvekṣāyāḥ brāhmaṇāvekṣayoḥ brāhmaṇāvekṣāṇām
Locativebrāhmaṇāvekṣāyām brāhmaṇāvekṣayoḥ brāhmaṇāvekṣāsu

Adverb -brāhmaṇāvekṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria