Declension table of ?brāhmaṇāvekṣa

Deva

NeuterSingularDualPlural
Nominativebrāhmaṇāvekṣam brāhmaṇāvekṣe brāhmaṇāvekṣāṇi
Vocativebrāhmaṇāvekṣa brāhmaṇāvekṣe brāhmaṇāvekṣāṇi
Accusativebrāhmaṇāvekṣam brāhmaṇāvekṣe brāhmaṇāvekṣāṇi
Instrumentalbrāhmaṇāvekṣeṇa brāhmaṇāvekṣābhyām brāhmaṇāvekṣaiḥ
Dativebrāhmaṇāvekṣāya brāhmaṇāvekṣābhyām brāhmaṇāvekṣebhyaḥ
Ablativebrāhmaṇāvekṣāt brāhmaṇāvekṣābhyām brāhmaṇāvekṣebhyaḥ
Genitivebrāhmaṇāvekṣasya brāhmaṇāvekṣayoḥ brāhmaṇāvekṣāṇām
Locativebrāhmaṇāvekṣe brāhmaṇāvekṣayoḥ brāhmaṇāvekṣeṣu

Compound brāhmaṇāvekṣa -

Adverb -brāhmaṇāvekṣam -brāhmaṇāvekṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria