Declension table of ?brāhmaṇātmaka

Deva

NeuterSingularDualPlural
Nominativebrāhmaṇātmakam brāhmaṇātmake brāhmaṇātmakāni
Vocativebrāhmaṇātmaka brāhmaṇātmake brāhmaṇātmakāni
Accusativebrāhmaṇātmakam brāhmaṇātmake brāhmaṇātmakāni
Instrumentalbrāhmaṇātmakena brāhmaṇātmakābhyām brāhmaṇātmakaiḥ
Dativebrāhmaṇātmakāya brāhmaṇātmakābhyām brāhmaṇātmakebhyaḥ
Ablativebrāhmaṇātmakāt brāhmaṇātmakābhyām brāhmaṇātmakebhyaḥ
Genitivebrāhmaṇātmakasya brāhmaṇātmakayoḥ brāhmaṇātmakānām
Locativebrāhmaṇātmake brāhmaṇātmakayoḥ brāhmaṇātmakeṣu

Compound brāhmaṇātmaka -

Adverb -brāhmaṇātmakam -brāhmaṇātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria