Declension table of ?brāhmaṇātikrama

Deva

MasculineSingularDualPlural
Nominativebrāhmaṇātikramaḥ brāhmaṇātikramau brāhmaṇātikramāḥ
Vocativebrāhmaṇātikrama brāhmaṇātikramau brāhmaṇātikramāḥ
Accusativebrāhmaṇātikramam brāhmaṇātikramau brāhmaṇātikramān
Instrumentalbrāhmaṇātikrameṇa brāhmaṇātikramābhyām brāhmaṇātikramaiḥ brāhmaṇātikramebhiḥ
Dativebrāhmaṇātikramāya brāhmaṇātikramābhyām brāhmaṇātikramebhyaḥ
Ablativebrāhmaṇātikramāt brāhmaṇātikramābhyām brāhmaṇātikramebhyaḥ
Genitivebrāhmaṇātikramasya brāhmaṇātikramayoḥ brāhmaṇātikramāṇām
Locativebrāhmaṇātikrame brāhmaṇātikramayoḥ brāhmaṇātikrameṣu

Compound brāhmaṇātikrama -

Adverb -brāhmaṇātikramam -brāhmaṇātikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria