Declension table of ?brāhmaṇākriya

Deva

MasculineSingularDualPlural
Nominativebrāhmaṇākriyaḥ brāhmaṇākriyau brāhmaṇākriyāḥ
Vocativebrāhmaṇākriya brāhmaṇākriyau brāhmaṇākriyāḥ
Accusativebrāhmaṇākriyam brāhmaṇākriyau brāhmaṇākriyān
Instrumentalbrāhmaṇākriyeṇa brāhmaṇākriyābhyām brāhmaṇākriyaiḥ brāhmaṇākriyebhiḥ
Dativebrāhmaṇākriyāya brāhmaṇākriyābhyām brāhmaṇākriyebhyaḥ
Ablativebrāhmaṇākriyāt brāhmaṇākriyābhyām brāhmaṇākriyebhyaḥ
Genitivebrāhmaṇākriyasya brāhmaṇākriyayoḥ brāhmaṇākriyāṇām
Locativebrāhmaṇākriye brāhmaṇākriyayoḥ brāhmaṇākriyeṣu

Compound brāhmaṇākriya -

Adverb -brāhmaṇākriyam -brāhmaṇākriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria