Declension table of ?brāhmaṇādā

Deva

FeminineSingularDualPlural
Nominativebrāhmaṇādā brāhmaṇāde brāhmaṇādāḥ
Vocativebrāhmaṇāde brāhmaṇāde brāhmaṇādāḥ
Accusativebrāhmaṇādām brāhmaṇāde brāhmaṇādāḥ
Instrumentalbrāhmaṇādayā brāhmaṇādābhyām brāhmaṇādābhiḥ
Dativebrāhmaṇādāyai brāhmaṇādābhyām brāhmaṇādābhyaḥ
Ablativebrāhmaṇādāyāḥ brāhmaṇādābhyām brāhmaṇādābhyaḥ
Genitivebrāhmaṇādāyāḥ brāhmaṇādayoḥ brāhmaṇādānām
Locativebrāhmaṇādāyām brāhmaṇādayoḥ brāhmaṇādāsu

Adverb -brāhmaṇādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria