Declension table of ?brāhmaṇāda

Deva

NeuterSingularDualPlural
Nominativebrāhmaṇādam brāhmaṇāde brāhmaṇādāni
Vocativebrāhmaṇāda brāhmaṇāde brāhmaṇādāni
Accusativebrāhmaṇādam brāhmaṇāde brāhmaṇādāni
Instrumentalbrāhmaṇādena brāhmaṇādābhyām brāhmaṇādaiḥ
Dativebrāhmaṇādāya brāhmaṇādābhyām brāhmaṇādebhyaḥ
Ablativebrāhmaṇādāt brāhmaṇādābhyām brāhmaṇādebhyaḥ
Genitivebrāhmaṇādasya brāhmaṇādayoḥ brāhmaṇādānām
Locativebrāhmaṇāde brāhmaṇādayoḥ brāhmaṇādeṣu

Compound brāhmaṇāda -

Adverb -brāhmaṇādam -brāhmaṇādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria