Declension table of ?brāhmaṇācchaṃsyā

Deva

FeminineSingularDualPlural
Nominativebrāhmaṇācchaṃsyā brāhmaṇācchaṃsye brāhmaṇācchaṃsyāḥ
Vocativebrāhmaṇācchaṃsye brāhmaṇācchaṃsye brāhmaṇācchaṃsyāḥ
Accusativebrāhmaṇācchaṃsyām brāhmaṇācchaṃsye brāhmaṇācchaṃsyāḥ
Instrumentalbrāhmaṇācchaṃsyayā brāhmaṇācchaṃsyābhyām brāhmaṇācchaṃsyābhiḥ
Dativebrāhmaṇācchaṃsyāyai brāhmaṇācchaṃsyābhyām brāhmaṇācchaṃsyābhyaḥ
Ablativebrāhmaṇācchaṃsyāyāḥ brāhmaṇācchaṃsyābhyām brāhmaṇācchaṃsyābhyaḥ
Genitivebrāhmaṇācchaṃsyāyāḥ brāhmaṇācchaṃsyayoḥ brāhmaṇācchaṃsyānām
Locativebrāhmaṇācchaṃsyāyām brāhmaṇācchaṃsyayoḥ brāhmaṇācchaṃsyāsu

Adverb -brāhmaṇācchaṃsyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria