Declension table of ?brāhmaṇācchaṃsya

Deva

MasculineSingularDualPlural
Nominativebrāhmaṇācchaṃsyaḥ brāhmaṇācchaṃsyau brāhmaṇācchaṃsyāḥ
Vocativebrāhmaṇācchaṃsya brāhmaṇācchaṃsyau brāhmaṇācchaṃsyāḥ
Accusativebrāhmaṇācchaṃsyam brāhmaṇācchaṃsyau brāhmaṇācchaṃsyān
Instrumentalbrāhmaṇācchaṃsyena brāhmaṇācchaṃsyābhyām brāhmaṇācchaṃsyaiḥ brāhmaṇācchaṃsyebhiḥ
Dativebrāhmaṇācchaṃsyāya brāhmaṇācchaṃsyābhyām brāhmaṇācchaṃsyebhyaḥ
Ablativebrāhmaṇācchaṃsyāt brāhmaṇācchaṃsyābhyām brāhmaṇācchaṃsyebhyaḥ
Genitivebrāhmaṇācchaṃsyasya brāhmaṇācchaṃsyayoḥ brāhmaṇācchaṃsyānām
Locativebrāhmaṇācchaṃsye brāhmaṇācchaṃsyayoḥ brāhmaṇācchaṃsyeṣu

Compound brāhmaṇācchaṃsya -

Adverb -brāhmaṇācchaṃsyam -brāhmaṇācchaṃsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria