Declension table of ?brāhmaṇācchaṃsiprayoga

Deva

MasculineSingularDualPlural
Nominativebrāhmaṇācchaṃsiprayogaḥ brāhmaṇācchaṃsiprayogau brāhmaṇācchaṃsiprayogāḥ
Vocativebrāhmaṇācchaṃsiprayoga brāhmaṇācchaṃsiprayogau brāhmaṇācchaṃsiprayogāḥ
Accusativebrāhmaṇācchaṃsiprayogam brāhmaṇācchaṃsiprayogau brāhmaṇācchaṃsiprayogān
Instrumentalbrāhmaṇācchaṃsiprayogeṇa brāhmaṇācchaṃsiprayogābhyām brāhmaṇācchaṃsiprayogaiḥ brāhmaṇācchaṃsiprayogebhiḥ
Dativebrāhmaṇācchaṃsiprayogāya brāhmaṇācchaṃsiprayogābhyām brāhmaṇācchaṃsiprayogebhyaḥ
Ablativebrāhmaṇācchaṃsiprayogāt brāhmaṇācchaṃsiprayogābhyām brāhmaṇācchaṃsiprayogebhyaḥ
Genitivebrāhmaṇācchaṃsiprayogasya brāhmaṇācchaṃsiprayogayoḥ brāhmaṇācchaṃsiprayogāṇām
Locativebrāhmaṇācchaṃsiprayoge brāhmaṇācchaṃsiprayogayoḥ brāhmaṇācchaṃsiprayogeṣu

Compound brāhmaṇācchaṃsiprayoga -

Adverb -brāhmaṇācchaṃsiprayogam -brāhmaṇācchaṃsiprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria