Declension table of ?brāhmaṇācchaṃsīyā

Deva

FeminineSingularDualPlural
Nominativebrāhmaṇācchaṃsīyā brāhmaṇācchaṃsīye brāhmaṇācchaṃsīyāḥ
Vocativebrāhmaṇācchaṃsīye brāhmaṇācchaṃsīye brāhmaṇācchaṃsīyāḥ
Accusativebrāhmaṇācchaṃsīyām brāhmaṇācchaṃsīye brāhmaṇācchaṃsīyāḥ
Instrumentalbrāhmaṇācchaṃsīyayā brāhmaṇācchaṃsīyābhyām brāhmaṇācchaṃsīyābhiḥ
Dativebrāhmaṇācchaṃsīyāyai brāhmaṇācchaṃsīyābhyām brāhmaṇācchaṃsīyābhyaḥ
Ablativebrāhmaṇācchaṃsīyāyāḥ brāhmaṇācchaṃsīyābhyām brāhmaṇācchaṃsīyābhyaḥ
Genitivebrāhmaṇācchaṃsīyāyāḥ brāhmaṇācchaṃsīyayoḥ brāhmaṇācchaṃsīyānām
Locativebrāhmaṇācchaṃsīyāyām brāhmaṇācchaṃsīyayoḥ brāhmaṇācchaṃsīyāsu

Adverb -brāhmaṇācchaṃsīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria