Declension table of ?brāhmaṇācchaṃsīya

Deva

NeuterSingularDualPlural
Nominativebrāhmaṇācchaṃsīyam brāhmaṇācchaṃsīye brāhmaṇācchaṃsīyāni
Vocativebrāhmaṇācchaṃsīya brāhmaṇācchaṃsīye brāhmaṇācchaṃsīyāni
Accusativebrāhmaṇācchaṃsīyam brāhmaṇācchaṃsīye brāhmaṇācchaṃsīyāni
Instrumentalbrāhmaṇācchaṃsīyena brāhmaṇācchaṃsīyābhyām brāhmaṇācchaṃsīyaiḥ
Dativebrāhmaṇācchaṃsīyāya brāhmaṇācchaṃsīyābhyām brāhmaṇācchaṃsīyebhyaḥ
Ablativebrāhmaṇācchaṃsīyāt brāhmaṇācchaṃsīyābhyām brāhmaṇācchaṃsīyebhyaḥ
Genitivebrāhmaṇācchaṃsīyasya brāhmaṇācchaṃsīyayoḥ brāhmaṇācchaṃsīyānām
Locativebrāhmaṇācchaṃsīye brāhmaṇācchaṃsīyayoḥ brāhmaṇācchaṃsīyeṣu

Compound brāhmaṇācchaṃsīya -

Adverb -brāhmaṇācchaṃsīyam -brāhmaṇācchaṃsīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria