Declension table of ?brāhmaṇābhāṣaṇa

Deva

NeuterSingularDualPlural
Nominativebrāhmaṇābhāṣaṇam brāhmaṇābhāṣaṇe brāhmaṇābhāṣaṇāni
Vocativebrāhmaṇābhāṣaṇa brāhmaṇābhāṣaṇe brāhmaṇābhāṣaṇāni
Accusativebrāhmaṇābhāṣaṇam brāhmaṇābhāṣaṇe brāhmaṇābhāṣaṇāni
Instrumentalbrāhmaṇābhāṣaṇena brāhmaṇābhāṣaṇābhyām brāhmaṇābhāṣaṇaiḥ
Dativebrāhmaṇābhāṣaṇāya brāhmaṇābhāṣaṇābhyām brāhmaṇābhāṣaṇebhyaḥ
Ablativebrāhmaṇābhāṣaṇāt brāhmaṇābhāṣaṇābhyām brāhmaṇābhāṣaṇebhyaḥ
Genitivebrāhmaṇābhāṣaṇasya brāhmaṇābhāṣaṇayoḥ brāhmaṇābhāṣaṇānām
Locativebrāhmaṇābhāṣaṇe brāhmaṇābhāṣaṇayoḥ brāhmaṇābhāṣaṇeṣu

Compound brāhmaṇābhāṣaṇa -

Adverb -brāhmaṇābhāṣaṇam -brāhmaṇābhāṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria