Declension table of brāhmaṇa

Deva

NeuterSingularDualPlural
Nominativebrāhmaṇam brāhmaṇe brāhmaṇāni
Vocativebrāhmaṇa brāhmaṇe brāhmaṇāni
Accusativebrāhmaṇam brāhmaṇe brāhmaṇāni
Instrumentalbrāhmaṇena brāhmaṇābhyām brāhmaṇaiḥ
Dativebrāhmaṇāya brāhmaṇābhyām brāhmaṇebhyaḥ
Ablativebrāhmaṇāt brāhmaṇābhyām brāhmaṇebhyaḥ
Genitivebrāhmaṇasya brāhmaṇayoḥ brāhmaṇānām
Locativebrāhmaṇe brāhmaṇayoḥ brāhmaṇeṣu

Compound brāhmaṇa -

Adverb -brāhmaṇam -brāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria