Declension table of brāhmaṇa

Deva

MasculineSingularDualPlural
Nominativebrāhmaṇaḥ brāhmaṇau brāhmaṇāḥ
Vocativebrāhmaṇa brāhmaṇau brāhmaṇāḥ
Accusativebrāhmaṇam brāhmaṇau brāhmaṇān
Instrumentalbrāhmaṇena brāhmaṇābhyām brāhmaṇaiḥ brāhmaṇebhiḥ
Dativebrāhmaṇāya brāhmaṇābhyām brāhmaṇebhyaḥ
Ablativebrāhmaṇāt brāhmaṇābhyām brāhmaṇebhyaḥ
Genitivebrāhmaṇasya brāhmaṇayoḥ brāhmaṇānām
Locativebrāhmaṇe brāhmaṇayoḥ brāhmaṇeṣu

Compound brāhmaṇa -

Adverb -brāhmaṇam -brāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria